A 405-21 Jātakapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/21
Title: Jātakapaddhati
Dimensions: 44.5 x 7.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6540
Remarks:


Reel No. A 405-21 Inventory No. 27012

Title Jātakapaddhati

Author Śrīdharācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 44.5 x 7.6 cm

Folios 9

Lines per Folio 7

Foliation figures in the middle right-hand margins of verso

Place of Deposit NAK

Accession No. 5/6540

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

sṛīgaṇeśāya namaḥ || sarasvatyai namaḥ ||

śrīdharaṃ nīlakaṇṭhañ ca, natvā gurutaraṃ guruṃ |

tat prasādāt pravakṣyāmi, jātake karmmapaddhatim || 1 ||

madhyāhna sūryyayor m-madhye, kālo yasya na tāhvayaṃ |

ardharātry arkkayor evaṃ,(2) unnatākhyaṃ prakīrttitaṃ || 2 ||

dinārddhaṃ dinajātonaṃ, dine pūrvvanataṃ mataṃ |

jātaṃ dinadale nonaṃ, aparaṃ ca nataṃ dine || 3 ||

rātriśeṣaṃ gataṃ vāpi, dinārddhena yutaṃ nataṃ |

prāk yaś cāc ca nataṃ tyaktvā, triṃśataḥ śeṣam u(3)nnataṃ || 4 || (fol. 1r1–3)

End

jñātvā tu jātakendrāṇāṃ sadyaḥ pratyayakārakam |

(4)ācāryyaḥ śrīdhareṇeyaṃ kṛtā jātakapaddhatiḥ || 12 ||

gurvvāṅgam āptabodhena, śiṣyāḥ saṃprārthitena vā |

horāśāstrāṇi saṃvīkṣya tadgataṃ karmmadarśitaṃ || 13 ||

lokānāṃ upakārāya (5)svayaśo vinivṛddhaye |

avighna †sannamathāmī†, gaṇanāthaṃ prapūjitaṃ || 14 ||

tasya pādaprasādena, jātakaṃ kathitaṃ mayā |

jātakaṃ paddhatir iyaṃ, yāti jñānaprakāśikā || 15 || (!) (fol. 9r4–5)

Colophon

iti bhaṭṭaśrīdharācāryaviracitāyāṃ jātakapaddhatau prakīrṇṇakādhyāyaḥ aṣṭamaḥ || (fol. 9r6)

Microfilm Details

Reel No. A 405/21

Date of Filming 24-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-09-2004

Bibliography