A 405-21 Jātakapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 405/21
Title: Jātakapaddhati
Dimensions: 44.5 x 7.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6540
Remarks:
Reel No. A 405-21 Inventory No. 27012
Title Jātakapaddhati
Author Śrīdharācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 44.5 x 7.6 cm
Folios 9
Lines per Folio 7
Foliation figures in the middle right-hand margins of verso
Place of Deposit NAK
Accession No. 5/6540
Manuscript Features
Stamp Nepal National Library
Excerpts
Beginning
sṛīgaṇeśāya namaḥ || sarasvatyai namaḥ ||
śrīdharaṃ nīlakaṇṭhañ ca, natvā gurutaraṃ guruṃ |
tat prasādāt pravakṣyāmi, jātake karmmapaddhatim || 1 ||
madhyāhna sūryyayor m-madhye, kālo yasya na tāhvayaṃ |
ardharātry arkkayor evaṃ,(2) unnatākhyaṃ prakīrttitaṃ || 2 ||
dinārddhaṃ dinajātonaṃ, dine pūrvvanataṃ mataṃ |
jātaṃ dinadale nonaṃ, aparaṃ ca nataṃ dine || 3 ||
rātriśeṣaṃ gataṃ vāpi, dinārddhena yutaṃ nataṃ |
prāk yaś cāc ca nataṃ tyaktvā, triṃśataḥ śeṣam u(3)nnataṃ || 4 || (fol. 1r1–3)
End
jñātvā tu jātakendrāṇāṃ sadyaḥ pratyayakārakam |
(4)ācāryyaḥ śrīdhareṇeyaṃ kṛtā jātakapaddhatiḥ || 12 ||
gurvvāṅgam āptabodhena, śiṣyāḥ saṃprārthitena vā |
horāśāstrāṇi saṃvīkṣya tadgataṃ karmmadarśitaṃ || 13 ||
lokānāṃ upakārāya (5)svayaśo vinivṛddhaye |
avighna †sannamathāmī†, gaṇanāthaṃ prapūjitaṃ || 14 ||
tasya pādaprasādena, jātakaṃ kathitaṃ mayā |
jātakaṃ paddhatir iyaṃ, yāti jñānaprakāśikā || 15 || (!) (fol. 9r4–5)
Colophon
iti bhaṭṭaśrīdharācāryaviracitāyāṃ jātakapaddhatau prakīrṇṇakādhyāyaḥ aṣṭamaḥ || (fol. 9r6)
Microfilm Details
Reel No. A 405/21
Date of Filming 24-07-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 27-09-2004
Bibliography